About Us Contact Us Help


Archives

Contribute

 

Nirvana Shatakam - In Sanskrit With Meaning

Sudhir Parikh
02/27/2019

Nirvana Shatakam - In sanskrit with meaning

- composed by Sri Adi Shankaracharya

निर्वाणषटकम्
Nirvana Shatakam
Shivoham Shivoham 

मनोबुद्ध्यहङ्कार à¤šà¤¿à¤¤à¥à¤¤à¤¾à¤¨à¤¿ à¤¨à¤¾à¤¹à¤‚
न à¤š à¤¶à¥à¤°à¥‹à¤¤à¥à¤°à¤œà¤¿à¤¹à¥à¤µà¥‡ à¤¨ à¤š à¤˜à¥à¤°à¤¾à¤£à¤¨à¥‡à¤¤à¥à¤°à¥‡ à¥¤
न à¤š à¤µà¥à¤¯à¥‹à¤® à¤­à¥‚मिर्न à¤¤à¥‡à¤œà¥‹ à¤¨ à¤µà¤¾à¤¯à¥à¤ƒ
चिदानन्दरूपः à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¥¥à¥§à¥¥
Mano-Buddhy-Ahangkaara Cittaani Naaham
Na Ca Shrotra-Jihve Na Ca Ghraanna-Netre |
Na Ca Vyoma Bhuumir-Na Tejo Na Vaayuh
Cid-Aananda-Ruupah Shivo[a-A]ham Shivo[a-A]ham ||1||

Meaning:
1.1: Neither am I the Mind, nor the Intelligence or Ego,
1.2: Neither am I the organs of Hearing (Ears), nor that of Tasting (Tongue), Smelling
(Nose) or Seeing (Eyes),
1.3: Neither am I the Sky, nor the Earth, Neither the Fire nor the Air,
1.4: I am the Ever Pure Blissful Consciousness; I am Shiva, I am Shiva,
The Ever Pure Blissful Consciousness.



Shivoham
न à¤š à¤ªà¥à¤°à¤¾à¤£à¤¸à¤‚ज्ञो à¤¨ à¤µà¥ˆ à¤ªà¤žà¥à¤šà¤µà¤¾à¤¯à¥à¤ƒ
न à¤µà¤¾ à¤¸à¤ªà¥à¤¤à¤§à¤¾à¤¤à¥à¤ƒ à¤¨ à¤µà¤¾ à¤ªà¤žà¥à¤šà¤•à¥‹à¤¶à¤ƒ à¥¤
न à¤µà¤¾à¤•à¥à¤ªà¤¾à¤£à¤¿à¤ªà¤¾à¤¦à¤‚ à¤¨ à¤šà¥‹à¤ªà¤¸à¥à¤¥à¤ªà¤¾à¤¯à¥
चिदानन्दरूपः à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¥¥à¥¨à¥¥
Na Ca Praanna-Samjnyo Na Vai Pan.ca-Vaayuh
Na Vaa Sapta-Dhaatuh Na Vaa Pan.ca-Koshah |
Na Vaak-Paanni-Paadam Na Copastha-Paayu
Cid-Aananda-Ruupah Shivo[a-A]ham Shivo[a-A]ham ||2||

Meaning:
2.1: Neither am I the Vital Breath, nor the Five Vital Airs,
2.2: Neither am I the Seven Ingredients (of the Body), nor the Five Sheaths (of the Body),
2.3: Neither am I the organ of Speech, nor the organs for Holding ( Hand ), Movement ( Feet ) or Excretion
2.4: I am the Ever Pure Blissful Consciousness; I am Shiva, I am Shiva,
The Ever Pure Blissful Consciousness.



Shivoham
न à¤®à¥‡ à¤¦à¥à¤µà¥‡à¤·à¤°à¤¾à¤—ौ à¤¨ à¤®à¥‡ à¤²à¥‹à¤­à¤®à¥‹à¤¹à¥Œ
मदो à¤¨à¥ˆà¤µ à¤®à¥‡ à¤¨à¥ˆà¤µ à¤®à¤¾à¤¤à¥à¤¸à¤°à¥à¤¯à¤­à¤¾à¤µà¤ƒ à¥¤
न à¤§à¤°à¥à¤®à¥‹ à¤¨ à¤šà¤¾à¤°à¥à¤¥à¥‹ à¤¨ à¤•à¤¾à¤®à¥‹ à¤¨ à¤®à¥‹à¤•à¥à¤·à¤ƒ
चिदानन्दरूपः à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¥¥à¥©à¥¥
Na Me Dvessa-Raagau Na Me Lobha-Mohau
Mado Naiva Me Naiva Maatsarya-Bhaavah |
Na Dharmo Na Ca-Artho Na Kaamo Na Mokssah
Cid-Aananda-Ruupah Shivo[a-A]ham Shivo[a-A]ham ||3||

Meaning:
3.1: Neither do I have Hatred, nor Attachment, Neither Greed nor Infatuation,
3.2: Neither do I have Pride, nor Feelings of Envy and Jealousy,
3.3 I am Not within the bounds of Dharma (Righteousness), Artha (Wealth), Kama (Desire) and Moksha (Liberation) (the four Purusarthas of life),
3.4: I am the Ever Pure Blissful Consciousness; I am Shiva, I am Shiva,
The Ever Pure Blissful Consciousness.



Shivoham
न à¤ªà¥à¤£à¥à¤¯à¤‚ à¤¨ à¤ªà¤¾à¤ªà¤‚ à¤¨ à¤¸à¥Œà¤–्यं à¤¨ à¤¦à¥à¤ƒà¤–ं
न à¤®à¤¨à¥à¤¤à¥à¤°à¥‹ à¤¨ à¤¤à¥€à¤°à¥à¤¥à¤‚ à¤¨ à¤µà¥‡à¤¦à¤¾ à¤¨ à¤¯à¤œà¥à¤žà¤¾à¤ƒ à¥¤
अहं à¤­à¥‹à¤œà¤¨à¤‚ à¤¨à¥ˆà¤µ à¤­à¥‹à¤œà¥à¤¯à¤‚ à¤¨ à¤­à¥‹à¤•à¥à¤¤à¤¾
चिदानन्दरूपः à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¥¥à¥ªà¥¥
Na Punnyam Na Paapam Na Saukhyam Na Duhkham
Na Mantro Na Tiirtham Na Vedaa Na Yajnyaah |
Aham Bhojanam Naiva Bhojyam Na Bhoktaa
Cid-Aananda-Ruupah Shivo[a-A]ham Shivo[a-A]ham ||4||

Meaning:
4.1: Neither am I bound by Merits nor Sins, neither by Worldly Joys nor by Sorrows,
4.2: Neither am I bound by Sacred Hymns nor by Sacred Places, neither by Sacred Scriptures nor by Sacrifies,
4.3: I am Neither Enjoyment (Experience), nor an object to be Enjoyed (Experienced), nor the Enjoyer (Experiencer),
4.4: I am the Ever Pure Blissful Consciousness; I am Shiva, I am Shiva,
The Ever Pure Blissful Consciousness.



Shivoham
न à¤®à¥ƒà¤¤à¥à¤¯à¥à¤°à¥à¤¨ à¤¶à¤™à¥à¤•à¤¾ à¤¨ à¤®à¥‡ à¤œà¤¾à¤¤à¤¿à¤­à¥‡à¤¦à¤ƒ
पिता à¤¨à¥ˆà¤µ à¤®à¥‡ à¤¨à¥ˆà¤µ à¤®à¤¾à¤¤à¤¾ à¤¨ à¤œà¤¨à¥à¤®à¤ƒ à¥¤
न à¤¬à¤¨à¥à¤§à¥à¤°à¥à¤¨ à¤®à¤¿à¤¤à¥à¤°à¤‚ à¤—ुरुर्नैव à¤¶à¤¿à¤·à¥à¤¯à¤‚
चिदानन्दरूपः à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¥¥à¥«à¥¥
Na Mrtyur-Na Shangkaa Na Me Jaati-Bhedah
Pitaa Naiva Me Naiva Maataa Na Janmah |
Na Bandhurna Mitram Gurur-Na-Iva Shissyam
Cid-Aananda-Ruupah Shivo[a-A]ham Shivo[a-A]ham ||5||

Meaning:
5.1: Neither am I bound by Death and its Fear, nor by the rules of Caste and its Distinctions,
5.2: Neither do I have Father and Mother, nor do I have Birth,
5.3: Neither do I have Relations nor Friends, neither Spiritual Teacher nor Disciple,
5.4: I am the Ever Pure Blissful Consciousness; I am Shiva, I am Shiva,
The Ever Pure Blissful Consciousness.



Shivoham
अहं à¤¨à¤¿à¤°à¥à¤µà¤¿à¤•à¤²à¥à¤ªà¥‹ à¤¨à¤¿à¤°à¤¾à¤•à¤¾à¤°à¤°à¥‚पो
विभुत्वाच्च à¤¸à¤°à¥à¤µà¤¤à¥à¤° à¤¸à¤°à¥à¤µà¥‡à¤¨à¥à¤¦à¥à¤°à¤¿à¤¯à¤¾à¤£à¤¾à¤®à¥ à¥¤
न à¤šà¤¾à¤¸à¤™à¥à¤—तं à¤¨à¥ˆà¤µ à¤®à¥à¤•à¥à¤¤à¤¿à¤°à¥à¤¨ à¤®à¥‡à¤¯à¤ƒ
चिदानन्दरूपः à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¤¶à¤¿à¤µà¥‹à¤½à¤¹à¤®à¥ à¥¥à¥¬à¥¥
Aham Nirvikalpo Niraakaara-Ruupo
Vibhu-Tvaacca Sarvatra Sarve[a-I]ndriyaannaam |
Na Caa-Sanggatam Naiva Muktirna Meyah
Cid-aananda-ruupah Shivo[a-A]ham Shivo[a-A]ham ||6||

Meaning:
6.1: I am Without any Variation, and Without any Form,
6.2: I am Present Everywhere as the underlying Substratum of everything, and behind all Sense Organs,
6.3: Neither do I get Attached to anything, nor get Freed from anything,
6.4: I am the Ever Pure Blissful Consciousness; I am Shiva, I am Shiva,
The Ever Pure Blissful Consciousness.

MUST LISTEN:  Atmashatakam

by ISHA Foundation: https://www.youtube.com/watch?v=Ed_RsCvuPBQ

by Smitha https://www.youtube.com/watch?v=QW2nQzDPXng

By Ameya Recordings:  https://www.youtube.com/watch?v=yq9WPkuLdbc



Bookmark and Share |

You may also access this article through our web-site http://www.lokvani.com/




Home | About Us | Contact Us | Copyrights Help